The National Song

Discussion in 'Patriots and Patriotism' started by ankita bhattacharya, Jul 31, 2008.

  1. ankita bhattacharya

    ankita bhattacharya New Member

    Vande Mataram!
    Sujalam, suphalam, malayaja shitalam,
    Shasyashyamalam, Mataram!
    Shubhrajyotsna, pulakitayaminim,
    Phullakusumita-drumadala shobhinim,
    Suhasinim sumadhura-bhasinim,
    Sukhadam, varadam, Mataram!

    Shri Bankim Chandra Chattopadhyay
     


  2. spareek

    spareek New Member

    Ati Sundar..

    Please complete the great piece of poem..
     
  3. Divyasharma

    Divyasharma New Member

    Lyrics of Vande Mataram

    वन्दे मातरम्
    सुजलां सुफलां मलयजशीतलाम्
    शस्यशामलां मातरम् ।
    शुभ्रज्योत्स्नापुलकितयामिनीं
    फुल्लकुसुमितद्रुमदलशोभिनीं
    सुहासिनीं सुमधुर भाषिणीं
    सुखदां वरदां मातरम् ।। १ ।। वन्दे मातरम् ।
    कोटि-कोटि-कण्ठ-कल-कल-निनाद-कराले
    कोटि-कोटि-भुजैर्धृत-खरकरवाले,
    अबला केन मा एत बले ।
    बहुबलधारिणीं नमामि तारिणीं
    रिपुदलवारिणीं मातरम् ।। २ ।। वन्दे मातरम् ।
    तुमि विद्या, तुमि धर्म
    तुमि हृदि, तुमि मर्म
    त्वं हि प्राणा: शरीरे
    बाहुते तुमि मा शक्ति,
    हृदये तुमि मा भक्ति,
    तोमारई प्रतिमा गडि
    मन्दिरे-मन्दिरे मातरम् ।। ३ ।। वन्दे मातरम् ।
    त्वं हि दुर्गा दशप्रहरणधारिणी
    कमला कमलदलविहारिणी
    वाणी विद्यादायिनी, नमामि त्वाम्
    नमामि कमलां अमलां अतुलां
    सुजलां सुफलां मातरम् ।। ४ ।। वन्दे मातरम् ।
    श्यामलां सरलां सुस्मितां भूषितां
    धरणीं भरणीं मातरम् ।। ५ ।। वन्दे मातरम् ।।
     
  4. mayankshukla1

    mayankshukla1 New Member

    The glorified new generation version is present here

    [Youtube]LghOmQw7jjY[/youtube]​
     

Share This Page